NOT KNOWN FACTS ABOUT BHAIRAV KAVACH

Not known Facts About bhairav kavach

Not known Facts About bhairav kavach

Blog Article



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २॥

कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८॥

यह बटुक भैरव ब्रह्म कवच शत्रुओं, परेशानियों और समस्याओं को बेअसर करने का एक शक्तिशाली अस्त्र है।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

Your browser isn’t supported any more. Update it to find the most effective YouTube encounter and our most recent options. Learn more

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Comprehension the precise purpose Each and every part performs during the Kavach adds depth to its spiritual significance, making a holistic method of safety and empowerment. [Precisely what get more info is Kaal Bhairav Kavach?]

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

Report this page